1. Blog
  2. »
  3. Pillaicenter practice
  4. »
  5. Benefits of Aditya Hrudayam...

The Origin of Aditya Hrudaya Stotram

Aditya Hrudayam Stotram is a popular Sanskrit stotra praises the virtues of Surya Bhagwan, the Sun God. It is found in the Valmiki Ramayana.

Sage Agastya, one of the Saptarishis (the renowned seven sages) taught this stotra to Sri Ram. Rama’s wife Sita was abducted by Ravana, the demon king of Lanka. Rama searched desperately to know the whereabouts of Sita and was devastated by her abduction.

Earlier when Rama came to the forests with his wife, Sita and brother, Lakshmana, to fulfil the promise he made to his step mother Kaikeyi, they had met Sage Agastya and had stayed in his Ashram as Guests for some days. Now Rama met Agastya once again after Sita’s abduction. The sage felt sorry looking at the plight of Sri Rama and consoled him.

Rama was very pessimistic and doubted if he could unite with Sita again. At this point Sage Agastya decided to initiate, Aditya Hrudayam Stotram to Sri Rama to cultivate optimism in him and to remove all his self-doubts. It is said that after learning this stotra from Agastya, Rama received the wholesome blessings from Surya Deva and acquired the determination to fight with Ravana.

The English transliteration of this powerful stotra is given below for your benefits. Recite the Aditya Hrudayam Stotra and drive away your confusion and self-doubts.

It is considered auspicious to chant this stotra on Sundays and on the other special days dedicated to the worship of Sun.

Aditya Hrudayam English Transliteration

Tato yuddha parishrantam samare chintaya sthitam

Ravanam chagrato drishtva yuddhaya samupasthitam……1

 

Daiva taishcha samagamya drashtu mabhya gato ranam

Upagamya bravidramam agastyo bhagavan rishihi…2

 

Rama rama mahabaho shrinu guhyam sanatanam

Yena sarvanarin vatsa samare vijayishyasi…3

 

Aditya-hridayam punyam sarva shatru-vinashanam

Jayavaham japen-nityam akshayyam paramam shivam…4

 

Sarvamangala-mangalyam sarva papa pranashanam

Chintashoka-prashamanam ayurvardhana-muttamam…5

 

Rashmi mantam samudyantam devasura-namaskritam

Pujayasva vivasvantam bhaskaram bhuvaneshvaram…6

 

Sarva devatmako hyesha tejasvi rashmi-bhavanah

Esha devasura gananlokan pati gabhastibhih…7

 

Esha brahma cha vishnush cha shivah skandah prajapatihi

Mahendro dhanadah kalo yamah somo hyapam patihi…8

 

Pitaro vasavah sadhya hyashvinau maruto manuh

Vayurvahnih praja-prana ritukarta prabhakarah…9

 

Adityah savita suryah khagah pusha gabhastiman

Suvarnasadrisho bhanur-hiranyareta divakarah…10

 

Haridashvah sahasrarchih saptasapti-marichiman

Timironmathanah shambhu-stvashta martanda amshuman…11

 

Hiranyagarbhah shishira stapano bhaskaro ravihi

Agni garbho’diteh putrah shankhah shishira nashanaha…12

 

Vyomanathastamobhedi rigyajussamaparagaha

Ghanavrishtirapam mitro vindhya-vithiplavangamaha…13

 

Atapi mandali mrityuh pingalah sarvatapanaha

Kavirvishvo mahatejah raktah sarva bhavodbhavaha…14

 

Nakshatra grahataranam-adhipo vishva-bhavanah

Tejasamapi tejasvi dvadashatman namo’stu te…15

 

Namah purvaya giraye pashchimayadraye namah

Jyotirgananam pataye dinaadhipataye namah…16

 

Jayaya jaya bhadraya haryashvaya namo namah

Namo namah sahasramsho adityaya namo namah…17

 

Nama ugraya viraya sarangaya namo namah

Namah padma prabodhaya martandaya namo namah…18

 

Brahmeshanachyuteshaya suryayadityavarchase

Bhasvate sarva bhakshaya raudraya vapushe namaha…19

 

Tamoghnaya himaghnaya shatrughnayamitatmane

Kritaghnaghnaya devaya jyotisham pataye namaha…20

 

Taptacami karabhaya vahnaye vishvakarmane

Namastamo’bhinighnaya ravaye (rucaye) lokasakshine…21

 

Nashayat yesha vai bhutam tadeva srijati prabhuh

Payatyesha tapatyesha varshatyesha gabhastibhih…22

 

Esha supteshu jagarti bhuteshu parinishthitaha

Esha evagnihotram cha phalam chaivagnihotrinam…23

 

Vedashcha kratavashcaiva kratunam phalam eva cha

Yani krityani lokeshu sarva esha ravih prabhuh…24

 

Ena-mapatsu krichchreshu kantareshu bhayeshu cha

Kirtayan purushah kashchinnavasidati raghava…25

 

Pujayasvaina-mekagro devadevam jagatpatim

Etat trigunitam japtva yuddheshu vijayishyasi…26

 

Asmin kshane mahabaho ravanam tvam vadhishyasi

Evamuktva tada’gastyo jagama cha yathagatam…27

 

Etachchrutva mahateja nashtashoko’bhavattada

Dharayamasa suprito raghavah prayatatmavan…28

 

Adityam prekshya japtva tu param harshamavaptavan

Trirachamya shuchirbhutva dhanuradaya viryavan…29

 

Ravanam prekshya hrishtatma yuddhaya samupagamat

Sarvayatnena mahata vadhe tasya dhrito’bhavat…30

 

Atha ravi-ravadan-nirikshya ramam Mudita manah paramam prahrishyamanaha

Nishicharapati-sankshayam viditva Suragana-madhyagato vachastvareti…31

Benefits of Aditya Hrudayam Stotram

Valmiki Ramayana says reciting Aditya Hrudayam will bestow several benefits.

  • Aditya Hrudayam helps you to defeat your foes.
  • It will make you strong minded.
  • Chanting this stotram will bestow you the blessings of Surya Dev, Sri Rama and Sage Agastya.
  • It will banish the troubles created by your enemies.
  • The stotram will make you fearless and determined.
  • It will improve your health and boost your life span.

 

« »