1. Blog
  2. »
  3. Powertime Updates
  4. »
  5. Sri Hayagriva Stotram in...

Lord Hayagriva

Lord Hayagriva is an avatar of Lord Vishnu, one of the Trinity Gods of Hinduism. Hayagriva is one of the 24 avatars of Maha Vishnu as mentioned in the Srimad Bhagavatam, a sacred Hindu text. The Hayagreeva avatar of Vishnu has a horse head and a human body. He hands hold Conch (Sankha), Disc (Chakra), Meditation beads and Four Vedas. Maha Vishnu took this avatar and retrieved the Four Vedas that were stolen by a demon from Lord Brahma, the creator. Hayagriva’s worship bestows knowledge and wisdom.

JOIN NOW

The Hayagriva Stotram

Swami Vedanta Desika, a famous Sri Vaishnava saint belonging to the 13th century was an ardent devotee of Hayagriva. He had Hayagriva darshan several times and experienced many miracles of Lord Hayagreeva. Swami Desika was a great scholar too and authored several stotras, his Hayagriva Stotram is popular amongst all his literary work.

Reciting Hayagriva Stotra is an integral part of Hayagreeva worship. Find below the translation and transliteration of Hayagriva Stotram for your reference.

1)

Shriman Venkatnarthaye Kavitakirkkesari

Vedantacharyavaryo me Sannidhatam sada Hradi |

jñānānanda mayaṁ devaṁ nirmalasphaṭikākṛtim |

ādhāraṁ sarva vidyānāṁ hayagrīvam upāsmahe || 1 ||

 

2)

svatassiddhaṁ śuddhasphaṭikamaṇi bhūbhṛtpratibhaṭaṁ

sudhā sadhrīcībhir dhutibhir avadātatribhuvanam |

anantaistrayyantair anuvihita heṣā halahalaṁ

hatāśeṣāvadyaṁ hayavadana mīḍī mahi mahaḥ || 2 ||

 

3)

samāhārassāmnāṁ pratipadamṛcāṁ dhāma yajuṣāṁ

layaḥ pratyūhānāṁ lahari vitatirbodhajaladheḥ |

kathā darpakṣubhyat kathakakula kolāhalabhavaṁ

haratvantardhvāntaṁ hayavadana heṣā halahalaḥ || 3 ||

 

4)

prācī sandhyā kācidantar niśāyāḥ

prajñādṛṣṭerañjana śrīrapūrvā |

vaktrī vedān bhātu me vāji vaktrā

vāgīśākhyā vāsudevasya mūrtiḥ || 4 ||

 

5)

viśuddha vijñāna ghana svarūpaṁ

vijñāna viśrāṇana baddha dīkṣam |

dayānidhiṁ dehabhṛtāṁ śaraṇyaṁ

devaṁ hayagrīvam ahaṁ prapadye || 5 ||

 

6)

apauruṣeyair api vākprapañcaiḥ

adyāpi te bhūti madṛṣṭa pārām |

stuvannahaṁ mugdha iti tvayaiva

kāruṇyato nātha kaṭākṣaṇīyaḥ || 6 ||

 

7)

dākṣiṇya ramyā giriśasya mūrtiḥ

devī sarojāsana dharmapatnī |

vyāsādayo’pi vyapadeśya vācaḥ

sphuranti sarve tava śakti leśaiḥ || 7 ||

 

8)

mando’bhaviṣyan niyataṁ viriñco

vācāṁ nidhe vañcita bhāga dheyaḥ |

daityāpanītān dayayaiva bhūyo’pi

adhyāpayiṣyo nigamān na cet tvam || 8 ||

 

 

9)

vitarka ḍolāṁ vyavadhūya satve

bṛhaspatiṁ vartayase yatastvam |

tenaiva deva tridaśeśvarāṇām

aspṛṣṭa ḍolāyita mādhirājyam || 9 ||

 

10)

agnou samiddhārciṣi saptatantoḥ

ātasthivān mantramayaṁ śarīram |

akhaṇḍa sārair haviṣāṁ pradānaiḥ

āpyāyanaṁ vyoma sadāṁ vidhatse || 10 ||

 

11)

yanmūlamīdṛk pratibhāti tatvaṁ

yā mūlamāmnāya mahādrumāṇām |

tatvena jānanti viśuddha satvāḥ

tvām akṣarām akṣara mātṛkāṁ te || 11 ||

 

12)

avyākṛtād vyākṛta vānasi tvaṁ

nāmāni rūpāṇi ca yāni pūrvam |

śaṁsanti teṣāṁ caramāṁ pratiṣṭāṁ

vāgīśvara tvāṁ tvadupajña vācaḥ || 12 ||

 

13)

mugdhendu niṣyanda vilobha nīyāṁ

mūrtiṁ tavānanda sudhā prasūtim |

vipaścitaścetasi bhāvayante

velā mudārāmiva dugdha sindhoḥ || 13 ||

 

14)

manogataṁ paśyati yaḥ sadā tvāṁ

manīṣiṇāṁ mānasa rāja haṁsam |

svayaṁ purobhāva vivādabhājaḥ

kiṁkurvate tasya giro yathārham || 14 ||

 

15)

api kṣaṇārdhaṁ kalayanti ye tvāṁ

āplāvayantaṁ viśadair mayūkhaiḥ |

vāchaam pravāhair anivāritaiste

mandākinīṁ mandayituṁ kṣamante || 15 ||

 

16)

svāmin bhavaddhyāna sudhābhiṣekāt

vahanti dhanyāḥ pulakānubandham |

alakṣhite kvāpi nirūḍha mūlaṁ

aṅgeṣvivānandathum aṅkurantam || 16 ||

 

17)

svāmin pratīcha hṛdayena dhanyāḥ

tvaddhyāna candrodaya vardhamānam |

amānta mānanda payodhimantaḥ

payobhirakṣṇāṁ parivāhayanti || 17 ||

 

18)

svairānubhāvās tvadadhīna bhāvāḥ

samṛddha vīryās tvadanugraheṇa |

vipaścito nātha taranti māyāṁ

vaihārikīṁ mohana piñchikāṁ te || 18 ||

 

19)

prāṅ nirmitānāṁ tapasāṁ vipākāḥ

pratyagra niśśreyasa saṁpado me |

samedhiṣīraṁstava pāda padme

saṁkalpa cintāmaṇayaḥ praṇāmāḥ || 19 ||

 

20)

vilupta mūrdhanya lipikra māṇāṁ

surendra cūḍāpada lālitānām |

tvadaṁghri rājīva rajaḥ kaṇānāṁ

bhūyān prasādo mayi nātha bhūyāt || 20 ||

 

21)

parisphuran nūpura citrabhānu –

prakāśa nirdhūta tamonuṣaṅgām |

padadvayīṁ te paricin mahe’ntaḥ

prabodha rājīva vibhāta sandhyām || 21 ||

 

22)

tvat kiṅkarā laṁkaraṇo citānāṁ

tvayaiva kalpāntara pālitānām |

mañjupraṇādaṁ maṇinūpuraṁ te

mañjūṣikāṁ veda girāṁ pratīmaḥ || 22 ||

 

23)

saṁcintayāmi pratibhāda śāsthān

saṁdhukṣayantaṁ samaya pradīpān |

vijñāna kalpadruma pallavābhaṁ

vyākhyāna mudrā madhuraṁ karaṁ te || 23 ||

 

24)

citte karomi sphuritākṣamālaṁ

savyetaraṁ nātha karaṁ tvadīyam |

jñānāmṛto dañcana lampaṭānāṁ

līlā ghaṭī yantra mivāśritānām || 24 ||

 

25)

prabodha sindhoraruṇaiḥ prakāśaiḥ

pravāla saṅghāta mivodvahantam |

vibhāvaye deva sapustakaṁ te

vāmaṁ karaṁ dakṣiṇam āśritānām || 25 ||

 

26)

tamāṁsi bhitvā viśadairmayūkhaiḥ

saṁprīṇayantaṁ viduṣaścakorān |

niśāmaye tvāṁ nava puṇḍarīke

śaradghane candramiva sphurantam || 26 ||

 

27)

dishantu me deva sadā tvadīyāḥ

dayā taraṅgānucarāḥ kaṭākṣāḥ |

śrotreṣu puṁsām amṛtaṁ kṣarantīṁ

sarasvatīṁ saṁśrita kāmadhenum || 27 ||

 

28)

viśeṣa vitpāriṣa deṣu nātha

vidagdha goṣṭhī samarāṅgaṇeṣu |

jigīṣato me kavitārki kendrān

jihvāgra siṁhāsanam abhyupeyāḥ || 28 ||

 

29)

tvāṁ cintayan tvanmayatāṁ prapannaḥ

tvāmudgṛṇan śabda mayena dhāmnā |

svāmin samājeṣu samedhiṣīya

svacchanda vādāhava baddha śhooraḥ || 29 ||

 

30)

nānā vidhānāmagatiḥ kalānāṁ

na cāpi tīrtheṣu kṛtāvatāraḥ |

dhruvaṁ tavānātha parigrahāyāḥ

navaṁ naval pātramahaṁ dayāyāḥ || 30 ||

 

31)

akampanīyān yapanīti bhedaiḥ

alaṁkṛṣīran hṛdayaṁ madīyam |

śaṅkā kalaṅkā pagamojjvalāni

tatvāni samyañci tava prasādāt || 31 ||

 

32)

vyākhyā mudrāṁ karasarasijaiḥ pustakaṁ śaṅka chakre

bibhrad bhinnasphaṭika rucire puṇḍarīke niṣaṇṇaḥ |

amlānaśrīr amṛta viśadair aṁśubhiḥ plāvayan māṁ

āvirbhūyā danagha mahimā mānase vāga dheeshaḥ || 32 ||

 

33)

vāgartha siddhihetoḥ

paṭhata hayagrīva saṁstutiṁ bhaktyā |

kavitārkika kesariṇā

veṅkaṭa nāthena viracitā metām || 33 ||

 

Iti Shri Hayagriva Stotram Samaptam.

The Sri Hayagriva Stotram ends here. 

 

Hayagriva Yantra

« »